27 thg 2, 2014

Mangala Sutta (Pali Text)


Evam me sutam

Ekam samayam Bhagavā
Sāvatthiyam viharati
Jetavane Anāthapindikassa ārāme
Atha kho aññātarā devatā

Abhikkantāya rattiyā abhikkanta vannā
Kevala kappam Jetavanam obhāsetvā
Yena Bhagavā tenupasamkami
Upasamkamitvā bhagavantam
Abhivādetvā ekamantam atthāsi
Ekamantam thitā kho sā devatā
Bhagavantam gāthāya ajjhabhāsi

Bahū devā manussā ca
Mangalāni acintayum
Ākankhamānā sotthānam
Brūhi mangala muttamam
Asevanā ca bālānam
Panditānañ ca sevanā
Pūjā ca pūjanīyānam
Etam mangala muttamam
Patirūpa-desa vāso ca
Pubbe ca katapuññatā
Atta sammā panidhi ca
Etam mangala muttamam
Bāhu saccañ ca sippañ ca
Vinayo ca susikkhito
Subhāsitā ca yā vācā
Etam mangala muttamam
Mātā pitu upatthānam
Puttadārassa sangaho
Anākulā ca kammantā
Etam mangala muttamam
Dānañ ca dhammacariyā ca
Ñātakānañ ca sangaho
Anavajjāni kammāni
Etam mangala muttamam
Ārati virati pāpā
Majjapānā ca samyamo
Appamādo ca dhammesu
Etam mangala muttamam
Gāravo ca nivāto ca
Santutthī ca kataññutā
Kālena dhamma savanam
Etam mangala muttamam
Khanti ca sovacassatā
Samanānañ ca dassanam
Kālena dhamma sākacchā
Etam mangala muttamam
Tapo ca brahmacariyāñ ca
Ariyasaccāna dassanam
Nibbāna sacchikiriyā ca
Etam mangala muttamam
Phutthassa loka dhammehi
Cittam yassa na kampati
Asokam virajam khemam
Etam mangala muttamam
Etādisāni katvāna
Sabbattha maparājitā
Sabbattha sotthim gacchanti
Tam tesam mangala muttamam ti

Không có nhận xét nào:

Đăng nhận xét